Original

रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः ।किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम् ॥ १३ ॥

Segmented

रामः च यदि पृच्छेत् माम् किम् माम् सीता अब्रवीत् वचः किम् अहम् तम् प्रतिब्रूयाम् अ सम्भाष्य सुमध्यमाम्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
pos=i
यदि यदि pos=i
पृच्छेत् प्रच्छ् pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतिब्रूयाम् प्रतिब्रू pos=v,p=1,n=s,l=vidhilin
pos=i
सम्भाष्य सम्भाष् pos=vi
सुमध्यमाम् सुमध्यमा pos=n,g=f,c=2,n=s