Original

निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम् ।कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम् ॥ ११ ॥

Segmented

निशाचरीणाम् प्रत्यक्षम् अक्षमम् च अभिभाषणम् कथम् नु खलु कर्तव्यम् इदम् कृच्छ्र-गतः हि अहम्

Analysis

Word Lemma Parse
निशाचरीणाम् निशाचरी pos=n,g=f,c=6,n=p
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
अक्षमम् अक्षम pos=a,g=n,c=1,n=s
pos=i
अभिभाषणम् अभिभाषण pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
खलु खलु pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s