Original

हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ।सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥ १ ॥

Segmented

हनुमान् अपि विक्रान्तः सर्वम् शुश्राव तत्त्वतः सीतायाः त्रिजटायाः च राक्षसीनाम् च तर्जनम्

Analysis

Word Lemma Parse
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
सीतायाः सीता pos=n,g=f,c=6,n=s
त्रिजटायाः त्रिजटा pos=n,g=f,c=6,n=s
pos=i
राक्षसीनाम् राक्षसी pos=n,g=f,c=6,n=p
pos=i
तर्जनम् तर्जन pos=n,g=n,c=2,n=s