Original

गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ।प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात्स्थितमाचचक्षे ॥ ४ ॥

Segmented

गज-इन्द्र-हस्त-प्रतिमः च पीनस् तयोः द्वयोः संहतयोः सुजातः प्रस्पन्दमानः पुनः ऊरुः अस्या रामम् पुरस्तात् स्थितम् आचचक्षे

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
हस्त हस्त pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
pos=i
पीनस् पीन pos=a,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
द्वयोः द्वि pos=n,g=m,c=6,n=d
संहतयोः संहन् pos=va,g=m,c=6,n=d,f=part
सुजातः सुजात pos=a,g=m,c=1,n=s
प्रस्पन्दमानः प्रस्पन्द् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
ऊरुः ऊरु pos=n,g=m,c=1,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
रामम् राम pos=n,g=m,c=2,n=s
पुरस्तात् पुरस्तात् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit