Original

तस्याः शुभं वाममरालपक्ष्म राजीवृतं कृष्णविशालशुक्लम् ।प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम् ॥ २ ॥

Segmented

तस्याः शुभम् वामम् अराल-पक्ष्मन् राजी-वृतम् कृष्ण-विशाल-शुक्लम् प्रास्पन्दत एकम् नयनम् सुकेश्या मीन-आहतम् पद्मम् इव अभिताम्रम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
वामम् वाम pos=a,g=n,c=1,n=s
अराल अराल pos=a,comp=y
पक्ष्मन् पक्ष्मन् pos=n,g=n,c=1,n=s
राजी राजी pos=n,comp=y
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
कृष्ण कृष्ण pos=a,comp=y
विशाल विशाल pos=a,comp=y
शुक्लम् शुक्ल pos=a,g=n,c=1,n=s
प्रास्पन्दत प्रस्पन्द् pos=v,p=3,n=s,l=lan
एकम् एक pos=n,g=n,c=1,n=s
नयनम् नयन pos=n,g=n,c=1,n=s
सुकेश्या सुकेश pos=a,g=f,c=6,n=s
मीन मीन pos=n,comp=y
आहतम् आहन् pos=va,g=n,c=1,n=s,f=part
पद्मम् पद्म pos=n,g=n,c=1,n=s
इव इव pos=i
अभिताम्रम् अभिताम्र pos=a,g=n,c=1,n=s