Original

तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ ।नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन ॥ ९ ॥

Segmented

तरस्विनौ धारयता मृगस्य सत्त्वेन रूपम् मनुज-इन्द्र-पुत्रौ नूनम् विशस्तौ मम कारणात् तौ सिंह-ऋषभौ द्वौ इव वैद्युतेन

Analysis

Word Lemma Parse
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d
धारयता धारय् pos=va,g=n,c=3,n=s,f=part
मृगस्य मृग pos=n,g=m,c=6,n=s
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
मनुज मनुज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
नूनम् नूनम् pos=i
विशस्तौ विशंस् pos=va,g=m,c=1,n=d,f=part
मम मद् pos=n,g=,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s
तौ तद् pos=n,g=m,c=1,n=d
सिंह सिंह pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
इव इव pos=i
वैद्युतेन वैद्युत pos=n,g=n,c=3,n=s