Original

दुःखं बतेदं मम दुःखिताया मासौ चिरायाभिगमिष्यतो द्वौ ।बद्धस्य वध्यस्य यथा निशान्ते राजापराधादिव तस्करस्य ॥ ७ ॥

Segmented

दुःखम् बत इदम् मम दुःखिताया मासौ चिराय अभिगमिष्यतः द्वौ बद्धस्य वध्यस्य यथा निशा-अन्ते राज-अपराधतः इव तस्करस्य

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
बत बत pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दुःखिताया दुःखित pos=a,g=f,c=6,n=s
मासौ मास pos=n,g=m,c=1,n=d
चिराय चिर pos=a,g=n,c=4,n=s
अभिगमिष्यतः अभिगम् pos=v,p=3,n=d,l=lrt
द्वौ द्वि pos=n,g=m,c=1,n=d
बद्धस्य बन्ध् pos=va,g=m,c=6,n=s,f=part
वध्यस्य वध् pos=va,g=m,c=6,n=s,f=krtya
यथा यथा pos=i
निशा निशा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
इव इव pos=i
तस्करस्य तस्कर pos=n,g=m,c=6,n=s