Original

नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः ।तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः ॥ ६ ॥

Segmented

नूनम् मे अङ्गानि अचिरतः अनार्यः शस्त्रैः शितैः छेत्स्यति राक्षस-इन्द्रः तस्मिन्न् अनागच्छति लोकनाथे गर्भ-स्थ-जन्तोः इव शल्यकृन्तः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
मे मद् pos=n,g=,c=6,n=s
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
अचिरतः अचिर pos=a,g=n,c=5,n=s
अनार्यः अनार्य pos=a,g=m,c=1,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=n,c=3,n=p,f=part
छेत्स्यति छिद् pos=v,p=3,n=s,l=lrt
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अनागच्छति अनागच्छत् pos=a,g=m,c=7,n=s
लोकनाथे लोकनाथ pos=n,g=m,c=7,n=s
गर्भ गर्भ pos=n,comp=y
स्थ स्थ pos=a,comp=y
जन्तोः जन्तु pos=n,g=m,c=6,n=s
इव इव pos=i
शल्यकृन्तः शल्यकृन्त pos=n,g=m,c=1,n=s