Original

नैवास्ति नूनं मम दोषमत्र वध्याहमस्याप्रियदर्शनस्य ।भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय ॥ ५ ॥

Segmented

न एव अस्ति नूनम् मम दोषम् अत्र वध् अहम् अस्य अप्रिय-दर्शनस्य भावम् न च अस्य अहम् अनुप्रदातुम् अलम् द्विजो मन्त्रम् इव अ द्विजाय

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नूनम् नूनम् pos=i
मम मद् pos=n,g=,c=6,n=s
दोषम् दोष pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
वध् वध् pos=va,g=f,c=1,n=s,f=krtya
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अप्रिय अप्रिय pos=a,comp=y
दर्शनस्य दर्शन pos=n,g=m,c=6,n=s
भावम् भाव pos=n,g=m,c=2,n=s
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुप्रदातुम् अनुप्रदा pos=vi
अलम् अलम् pos=i
द्विजो द्विज pos=n,g=m,c=1,n=s
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
इव इव pos=i
pos=i
द्विजाय द्विज pos=n,g=m,c=4,n=s