Original

सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे ।विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृङ्गमिवाचलस्य ॥ ४ ॥

Segmented

सुखाद् विहीनम् बहु-दुःख-पूर्णम् इदम् तु नूनम् हृदयम् स्थिरम् मे विदीर्यते यत् न सहस्रधा अद्य वज्र-आहतम् शृङ्गम् इव अचलस्य

Analysis

Word Lemma Parse
सुखाद् सुख pos=n,g=n,c=5,n=s
विहीनम् विहा pos=va,g=n,c=1,n=s,f=part
बहु बहु pos=a,comp=y
दुःख दुःख pos=n,comp=y
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
स्थिरम् स्थिर pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
pos=i
सहस्रधा सहस्रधा pos=i
अद्य अद्य pos=i
वज्र वज्र pos=n,comp=y
आहतम् आहन् pos=va,g=n,c=1,n=s,f=part
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
इव इव pos=i
अचलस्य अचल pos=n,g=m,c=6,n=s