Original

सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः ।यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ॥ ३ ॥

Segmented

सत्यम् बत इदम् प्रवदन्ति लोके न अकाल-मृत्युः भवति इति सन्तः यत्र अहम् एवम् परिभर्त्स्यमाना जीवामि किंचित् क्षणम् अपि अपुण्या

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
बत बत pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
pos=i
अकाल अकाल pos=n,comp=y
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
परिभर्त्स्यमाना परिभर्त्स् pos=va,g=f,c=1,n=s,f=part
जीवामि जीव् pos=v,p=1,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
अपुण्या अपुण्य pos=a,g=f,c=1,n=s