Original

सा राक्षसी मध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च ।कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ॥ २ ॥

Segmented

सा राक्षसी-मध्य-गता च भीरुः वाग्भिः भृशम् रावण-तर्जिता च कान्तार-मध्ये विजने विसृष्टा बाला इव कन्या विललाप सीता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,comp=y
मध्य मध्य pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
pos=i
भीरुः भीरु pos=a,g=f,c=1,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
भृशम् भृशम् pos=i
रावण रावण pos=n,comp=y
तर्जिता तर्जय् pos=va,g=f,c=1,n=s,f=part
pos=i
कान्तार कान्तार pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
विजने विजन pos=a,g=m,c=7,n=s
विसृष्टा विसृज् pos=va,g=f,c=1,n=s,f=part
बाला बाला pos=n,g=f,c=1,n=s
इव इव pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s