Original

उपस्थिता सा मृदुर्सर्वगात्री शाखां गृहीत्वाथ नगस्य तस्य ।तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्याः ॥ १९ ॥

Segmented

तस्याः तु रामम् प्रविचिन्तयन्त्या राम-अनुजम् स्वम् च कुलम् शुभ-अङ्गायाः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
रामम् राम pos=n,g=m,c=2,n=s
प्रविचिन्तयन्त्या प्रविचिन्तय् pos=va,g=f,c=6,n=s,f=part
राम राम pos=n,comp=y
अनुजम् अनुज pos=n,g=m,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
शुभ शुभ pos=a,comp=y
अङ्गायाः अङ्ग pos=a,g=f,c=6,n=s