Original

सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।विषस्य दाता न तु मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥ १६ ॥

Segmented

सा जीवितम् क्षिप्रम् अहम् त्यजेयम् विषेण शस्त्रेण शितेन वा अपि विषस्य दाता न तु मे ऽस्ति कश्चिच् छस्त्रस्य वा वेश्मनि राक्षसस्य

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
विषेण विष pos=n,g=n,c=3,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
शितेन शा pos=va,g=n,c=3,n=s,f=part
वा वा pos=i
अपि अपि pos=i
विषस्य विष pos=n,g=n,c=6,n=s
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिच् कश्चित् pos=n,g=m,c=1,n=s
छस्त्रस्य शस्त्र pos=n,g=n,c=6,n=s
वा वा pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s