Original

पितुर्निर्देशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च ।स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः ॥ १४ ॥

Segmented

पितुः निर्देशम् नियमेन कृत्वा वनात् निवृत्तः चरित-व्रतः च स्त्रीभिः तु मन्ये विपुल-ईक्षणाभिः संरंस्यसे वीत-भयः कृतार्थः

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
निर्देशम् निर्देश pos=n,g=m,c=2,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
कृत्वा कृ pos=vi
वनात् वन pos=n,g=n,c=5,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
तु तु pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
विपुल विपुल pos=a,comp=y
ईक्षणाभिः ईक्षण pos=n,g=f,c=3,n=p
संरंस्यसे संरम् pos=v,p=2,n=s,l=lrt
वीत वी pos=va,comp=y,f=part
भयः भय pos=n,g=m,c=1,n=s
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s