Original

अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे ।पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् ॥ १२ ॥

Segmented

अनन्य-देव-त्वम् इयम् क्षमा च भूमौ च शय्या नियमः च धर्मे पतिव्रता-त्वम् विफलम् मे इदम् कृतम् कृतघ्नेषु इव मानुषाणाम्

Analysis

Word Lemma Parse
अनन्य अनन्य pos=a,comp=y
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
शय्या शय्या pos=n,g=f,c=1,n=s
नियमः नियम pos=n,g=m,c=1,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
पतिव्रता पतिव्रता pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
विफलम् विफल pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कृतघ्नेषु कृतघ्न pos=a,g=m,c=7,n=p
इव इव pos=i
मानुषाणाम् मानुष pos=n,g=m,c=6,n=p