Original

सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता ।सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ॥ १ ॥

Segmented

सा राक्षस-इन्द्रस्य वचो निशम्य तद् रावणस्य अप्रियम् अप्रिय-आर्ता सीता वितत्रास यथा वनान्ते सिंह-अभिपन्ना गज-राज-कन्या

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
अप्रिय अप्रिय pos=a,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
वितत्रास वित्रस् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वनान्ते वनान्त pos=n,g=m,c=7,n=s
सिंह सिंह pos=n,comp=y
अभिपन्ना अभिपद् pos=va,g=f,c=1,n=s,f=part
गज गज pos=n,comp=y
राज राजन् pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s