Original

करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः ।वेपन्सूचयतीवास्या राघवं पुरतः स्थितम् ॥ ३७ ॥

Segmented

करेणु-हस्त-प्रतिमः सव्यः च ऊरुः अनुत्तमः वेपन् सूचयति इव अस्याः राघवम् पुरतः स्थितम्

Analysis

Word Lemma Parse
करेणु करेणु pos=n,comp=y
हस्त हस्त pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
सव्यः सव्य pos=a,g=m,c=1,n=s
pos=i
ऊरुः ऊरु pos=n,g=m,c=1,n=s
अनुत्तमः अनुत्तम pos=a,g=m,c=1,n=s
वेपन् विप् pos=va,g=m,c=1,n=s,f=part
सूचयति सूचय् pos=v,p=3,n=s,l=lat
इव इव pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
पुरतः पुरतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part