Original

ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः ।अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ॥ ३६ ॥

Segmented

ईषत् च हृषितो वा अस्याः दक्षिणाया हि अदक्षिणः अकस्माद् एव वैदेह्या बाहुः एकः प्रकम्पते

Analysis

Word Lemma Parse
ईषत् ईषत् pos=i
pos=i
हृषितो हृष् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
दक्षिणाया दक्षिण pos=a,g=f,c=6,n=s
हि हि pos=i
अदक्षिणः अदक्षिण pos=a,g=m,c=1,n=s
अकस्माद् अकस्मात् pos=i
एव एव pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
प्रकम्पते प्रकम्प् pos=v,p=3,n=s,l=lat