Original

अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये ।विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम् ॥ ३२ ॥

Segmented

अपि च अस्याः विशाल-अक्षायाः न किंचिद् उपलक्षये विरुद्धम् अपि च अङ्गेषु सु सूक्ष्मम् अपि लक्ष्मणम्

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
विशाल विशाल pos=a,comp=y
अक्षायाः अक्ष pos=a,g=f,c=6,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
विरुद्धम् विरुध् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
pos=i
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
अपि अपि pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=n,c=2,n=s