Original

अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः ।मया रामस्य राजर्षेर्भार्यया परमात्मनः ॥ ४० ॥

Segmented

अथ वा न हि तस्य अर्थे धर्म-कामस्य धीमतः मया रामस्य राजर्षेः भार्यया परम-आत्मनः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
pos=i
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
रामस्य राम pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
परम परम pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s