Original

नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ॥ ३७ ॥

Segmented

न अजानात् जीवन्तीम् रामः स माम् लक्ष्मण-पूर्वजः जानन्तौ तौ न कुर्याताम् न उर्व्याम् हि मम मार्गणम्

Analysis

Word Lemma Parse
pos=i
अजानात् ज्ञा pos=v,p=3,n=s,l=lan
जीवन्तीम् जीव् pos=va,g=f,c=2,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
जानन्तौ ज्ञा pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
pos=i
कुर्याताम् कृ pos=v,p=3,n=d,l=vidhilin
pos=i
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
मार्गणम् मार्गण pos=n,g=n,c=2,n=s