Original

यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह ।क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥ ३६ ॥

Segmented

यदि कश्चित् प्रदाता मे विषस्य अद्य भवेद् इह क्षिप्रम् वैवस्वतम् देवम् पश्येयम् पतिना विना

Analysis

Word Lemma Parse
यदि यदि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रदाता प्रदातृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विषस्य विष pos=n,g=n,c=6,n=s
अद्य अद्य pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
क्षिप्रम् क्षिप्रम् pos=i
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
पतिना पति pos=n,g=m,c=3,n=s
विना विना pos=i