Original

तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा ।ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ ९ ॥

Segmented

तस्याः सा दीर्घ-विपुला वेपन्त्याः सीतया तदा ददृशे कम्पिनी वेणी व्याली इव परिसर्पती

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
विपुला विपुल pos=a,g=f,c=1,n=s
वेपन्त्याः विप् pos=va,g=f,c=6,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
तदा तदा pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
कम्पिनी कम्पिन् pos=a,g=f,c=1,n=s
वेणी वेणी pos=n,g=f,c=1,n=s
व्याली व्याली pos=n,g=f,c=1,n=s
इव इव pos=i
परिसर्पती परिसृप् pos=va,g=f,c=1,n=s,f=part