Original

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ॥ ७ ॥

Segmented

सा स्नापयन्ती विपुलौ स्तनौ नेत्र-जल-स्रवैः चिन्तयन्ती न शोकस्य तदा अन्तम् अधिगच्छति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
स्नापयन्ती स्नापय् pos=va,g=f,c=1,n=s,f=part
विपुलौ विपुल pos=a,g=m,c=2,n=d
स्तनौ स्तन pos=n,g=m,c=2,n=d
नेत्र नेत्र pos=n,comp=y
जल जल pos=n,comp=y
स्रवैः स्रव pos=n,g=m,c=3,n=p
चिन्तयन्ती चिन्तय् pos=va,g=f,c=1,n=s,f=part
pos=i
शोकस्य शोक pos=n,g=m,c=6,n=s
तदा तदा pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat