Original

सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ ६ ॥

Segmented

सा तु अशोकस्य विपुलाम् शाखाम् आलम्ब्य पुष्पिताम् चिन्तयामास शोकेन भर्तारम् भग्न-मानसा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
अशोकस्य अशोक pos=n,g=m,c=6,n=s
विपुलाम् विपुल pos=a,g=f,c=2,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
पुष्पिताम् पुष्पित pos=a,g=f,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
शोकेन शोक pos=n,g=m,c=3,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
मानसा मानस pos=n,g=f,c=1,n=s