Original

वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥ ५ ॥

Segmented

वेपते स्म अधिकम् सीता विः इव अङ्गम् आत्मनः वने यूथ-परिभ्रष्टा मृगी कोकैः इव अर्दिता

Analysis

Word Lemma Parse
वेपते विप् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
अधिकम् अधिक pos=a,g=n,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
विः विश् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वने वन pos=n,g=n,c=7,n=s
यूथ यूथ pos=n,comp=y
परिभ्रष्टा परिभ्रंश् pos=va,g=f,c=1,n=s,f=part
मृगी मृगी pos=n,g=f,c=1,n=s
कोकैः कोक pos=n,g=m,c=3,n=p
इव इव pos=i
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part