Original

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ॥ २० ॥

Segmented

अस्तु खलु मानुष्यम् धिग् पर-वश्यताम् न शक्यम् यत् परित्यक्तुम् आत्म-छन्देन जीवितम्

Analysis

Word Lemma Parse
अस्तु अस् pos=v,p=3,n=s,l=lot
खलु खलु pos=i
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
धिग् अस् pos=v,p=3,n=s,l=lot
पर पर pos=n,comp=y
वश्यताम् वश्यता pos=n,g=f,c=2,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
परित्यक्तुम् परित्यज् pos=vi
आत्म आत्मन् pos=n,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s