Original

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ २ ॥

Segmented

एवम् उक्ता तु वैदेही राक्षसीभिः मनस्विनी उवाच परम-त्रस्ता बाष्प-गद्गदया गिरा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
त्रस्ता त्रस् pos=va,g=f,c=1,n=s,f=part
बाष्प बाष्प pos=n,comp=y
गद्गदया गद्गद pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s