Original

जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ॥ १९ ॥

Segmented

जीवितम् त्यक्तुम् इच्छामि शोकेन महता वृता राक्षसी च रक्षन्त्या रामो न आसाद्यते मया

Analysis

Word Lemma Parse
जीवितम् जीवित pos=n,g=n,c=2,n=s
त्यक्तुम् त्यज् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
शोकेन शोक pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वृता वृ pos=va,g=f,c=1,n=s,f=part
राक्षसी राक्षसी pos=n,g=f,c=3,n=p
pos=i
रक्षन्त्या रक्ष् pos=va,g=f,c=6,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
pos=i
आसाद्यते आसादय् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s