Original

कीदृशं तु मया पापं पुरा देहान्तरे कृतम् ।येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ १८ ॥

Segmented

कीदृशम् तु मया पापम् पुरा देह-अन्तरे कृतम् येन इदम् प्राप्यते दुःखम् मया घोरम् सु दारुणम्

Analysis

Word Lemma Parse
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
पापम् पाप pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
देह देह pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s