Original

सर्वथा तेन हीनाया रामेण विदितात्मना ।तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ १७ ॥

Segmented

सर्वथा तेन हीनाया रामेण विदित-आत्मना

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
तेन तद् pos=n,g=m,c=3,n=s
हीनाया हा pos=va,g=f,c=6,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
विदित विद् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s