Original

तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् ।धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६ ॥

Segmented

तम् पद्म-दल-पत्त्र-अक्षम् सिंह-विक्रान्त-गामिनम् धन्याः पश्यन्ति मे नाथम् कृतज्ञम् प्रिय-वादिनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
दल दल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
धन्याः धन्य pos=a,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s