Original

भर्तारं तमपश्यन्ती राक्षसीवशमागता ।सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ १५ ॥

Segmented

भर्तारम् तम् अपश्यन्ती राक्षसी-वशम् आगता सीदामि खलु शोकेन कूलम् तोय-हतम् यथा

Analysis

Word Lemma Parse
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपश्यन्ती अपश्यत् pos=a,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
सीदामि सद् pos=v,p=1,n=s,l=lat
खलु खलु pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
कूलम् कूल pos=n,g=n,c=1,n=s
तोय तोय pos=n,comp=y
हतम् हन् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i