Original

एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ॥ १४ ॥

Segmented

एषा अल्प-पुण्या कृपणा विनशिष्यामि अनाथ-वत् समुद्र-मध्ये नौः पूर्णा वायु-वेगैः इव आहता

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
अल्प अल्प pos=a,comp=y
पुण्या पुण्य pos=n,g=f,c=1,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
विनशिष्यामि विनश् pos=v,p=1,n=s,l=lrt
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
समुद्र समुद्र pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
नौः नौ pos=n,g=,c=1,n=s
पूर्णा पूर्ण pos=a,g=f,c=1,n=s
वायु वायु pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
इव इव pos=i
आहता आहन् pos=va,g=f,c=1,n=s,f=part