Original

यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता ।जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ १३ ॥

Segmented

यत्र अहम् आभिः क्रूराभी राक्षसीभिः इह अर्दिता जीवामि हीना रामेण मुहूर्तम् अपि दुःखिता

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
आभिः इदम् pos=n,g=f,c=3,n=p
क्रूराभी क्रूर pos=a,g=f,c=3,n=p
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
इह इह pos=i
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
जीवामि जीव् pos=v,p=1,n=s,l=lat
हीना हा pos=va,g=f,c=1,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s