Original

लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ १२ ॥

Segmented

लोक-प्रवादः सत्यो ऽयम् पण्डितैः समुदाहृतः अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
प्रवादः प्रवाद pos=n,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
समुदाहृतः समुदाहृ pos=va,g=m,c=1,n=s,f=part
अकाले अकाल pos=n,g=m,c=7,n=s
दुर्लभो दुर्लभ pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
वा वा pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
वा वा pos=i