Original

हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च ।हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ॥ ११ ॥

Segmented

हा राम इति च दुःख-आर्ता पुनः हा लक्ष्मणैः इति च हा श्वश्रु मम कौसल्ये हा सुमित्रा इति भाविनि

Analysis

Word Lemma Parse
हा हा pos=i
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
पुनः पुनर् pos=i
हा हा pos=i
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
हा हा pos=i
श्वश्रु श्वश्रू pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
कौसल्ये कौसल्या pos=n,g=f,c=8,n=s
हा हा pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
इति इति pos=i
भाविनि भाविन् pos=a,g=f,c=8,n=s