Original

अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ।सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ॥ ९ ॥

Segmented

अवलीनः स निर्वाक्यो हनुमाञ् शिंशप-द्रुमे सीताम् संतर्जय् ताः राक्षसीः अशृणोत् कपिः

Analysis

Word Lemma Parse
अवलीनः अवली pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
निर्वाक्यो निर्वाक्य pos=a,g=m,c=1,n=s
हनुमाञ् हनुमन्त् pos=n,g=m,c=1,n=s
शिंशप शिंशपा pos=n,comp=y
द्रुमे द्रुम pos=n,g=m,c=7,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
संतर्जय् संतर्जय् pos=va,g=f,c=2,n=p,f=part
ताः तद् pos=n,g=f,c=2,n=p
राक्षसीः राक्षसी pos=n,g=f,c=2,n=p
अशृणोत् श्रु pos=v,p=3,n=s,l=lan
कपिः कपि pos=n,g=m,c=1,n=s