Original

सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ।भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ ८ ॥

Segmented

सीताया वचनम् श्रुत्वा राक्षस्यः क्रोध-मूर्छय् भर्त्सयन्ति स्म परुषैः वाक्यै रावण-चोदय्

Analysis

Word Lemma Parse
सीताया सीता pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस्यः राक्षसी pos=n,g=f,c=1,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छय् मूर्छय् pos=va,g=f,c=1,n=p,f=part
भर्त्सयन्ति भर्त्सय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
परुषैः परुष pos=a,g=n,c=3,n=p
वाक्यै वाक्य pos=n,g=n,c=3,n=p
रावण रावण pos=n,comp=y
चोदय् चोदय् pos=va,g=f,c=1,n=p,f=part