Original

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ५ ॥

Segmented

राक्षसीनाम् वचः श्रुत्वा सीता पद्म-निभ-ईक्षणा नेत्राभ्याम् अश्रु-पूर्णाभ्याम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
राक्षसीनाम् राक्षसी pos=n,g=f,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सीता सीता pos=n,g=f,c=1,n=s
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
नेत्राभ्याम् नेत्र pos=n,g=m,c=3,n=d
अश्रु अश्रु pos=n,comp=y
पूर्णाभ्याम् पृ pos=va,g=m,c=3,n=d,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan