Original

विभजाम ततः सर्वा विवादो मे न रोचते ।पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ॥ ३९ ॥

Segmented

विभजाम ततः सर्वा विवादो मे न रोचते पेयम् आनीयताम् क्षिप्रम् माल्यम् च विविधम् बहु

Analysis

Word Lemma Parse
विभजाम विभज् pos=v,p=1,n=p,l=lot
ततः ततस् pos=i
सर्वा सर्व pos=n,g=f,c=1,n=p
विवादो विवाद pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
पेयम् पेय pos=n,g=n,c=1,n=s
आनीयताम् आनी pos=v,p=3,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
माल्यम् माल्य pos=n,g=n,c=1,n=s
pos=i
विविधम् विविध pos=a,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=1,n=s