Original

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् ॥ ३८ ॥

Segmented

ततस् तु अजामुखी नाम राक्षसी वाक्यम् अब्रवीत् विशस्य इमाम् ततः सर्वान् समान् कुरुत पीलुकान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अजामुखी अजामुखी pos=n,g=f,c=1,n=s
नाम नाम pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विशस्य विशंस् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समान् सम pos=n,g=m,c=2,n=p
कुरुत कृ pos=v,p=2,n=p,l=lot
पीलुकान् पीलुक pos=n,g=m,c=2,n=p