Original

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।नात्र कश्चन संदेहः खादतेति स वक्ष्यति ॥ ३७ ॥

Segmented

निवेद्यताम् ततो राज्ञे मानुषी सा मृता इति ह न अत्र कश्चन संदेहः खादत इति स वक्ष्यति

Analysis

Word Lemma Parse
निवेद्यताम् निवेदय् pos=v,p=3,n=s,l=lot
ततो ततस् pos=i
राज्ञे राजन् pos=n,g=m,c=4,n=s
मानुषी मानुषी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
मृता मृ pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
pos=i
pos=i
अत्र अत्र pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
संदेहः संदेह pos=n,g=m,c=1,n=s
खादत खाद् pos=v,p=2,n=p,l=lot
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt