Original

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ॥ ३६ ॥

Segmented

ततस् तु प्रघसा नाम राक्षसी वाक्यम् अब्रवीत् कण्ठम् अस्या नृशंसायाः पीडयामः किम् आस्यते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
प्रघसा प्रघसा pos=n,g=f,c=1,n=s
नाम नाम pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
नृशंसायाः नृशंस pos=a,g=f,c=6,n=s
पीडयामः पीडय् pos=v,p=1,n=p,l=lat
किम् pos=n,g=n,c=2,n=s
आस्यते आस् pos=v,p=3,n=s,l=lat