Original

ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ।भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ॥ ३३ ॥

Segmented

ततस् चण्डोदरी नाम राक्षसी क्रूर-दर्शना भ्रामयन्ती महत् शूलम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चण्डोदरी चण्डोदरी pos=n,g=f,c=1,n=s
नाम नाम pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
क्रूर क्रूर pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
भ्रामयन्ती भ्रामय् pos=va,g=f,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan