Original

स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ॥ ३१ ॥

Segmented

स्त्री-सहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि रावणम् भज भर्तारम् भर्तारम् सर्व-रक्षसाम्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
सुन्दरि सुन्दरी pos=n,g=f,c=8,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
भज भज् pos=v,p=2,n=s,l=lot
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p