Original

उद्यानानि च रम्याणि पर्वतोपवनानि च ।सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥ ३० ॥

Segmented

उद्यानानि च रम्याणि पर्वत-उपवनानि च सह राक्षस-राजेन चर त्वम् मदिरा-ईक्षणे

Analysis

Word Lemma Parse
उद्यानानि उद्यान pos=n,g=n,c=2,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=2,n=p
पर्वत पर्वत pos=n,comp=y
उपवनानि उपवन pos=n,g=n,c=2,n=p
pos=i
सह सह pos=i
राक्षस राक्षस pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
चर चर् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मदिरा मदिरा pos=n,comp=y
ईक्षणे ईक्षण pos=n,g=f,c=8,n=s