Original

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ॥ २९ ॥

Segmented

जानासि हि यथा भीरु स्त्रीणाम् यौवनम् अध्रुवम् यावत् न ते व्यतिक्रामेत् तावत् सुखम् अवाप्नुहि

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
यौवनम् यौवन pos=n,g=n,c=1,n=s
अध्रुवम् अध्रुव pos=a,g=n,c=1,n=s
यावत् यावत् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्यतिक्रामेत् व्यतिक्रम् pos=v,p=3,n=s,l=vidhilin
तावत् तावत् pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot