Original

भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।सीते राक्षसराजेन सह क्रीड यथासुखम् ॥ २८ ॥

Segmented

भज प्रीतिम् प्रहर्षम् च त्यज एताम् नित्य-दैन्यताम् सीते राक्षस-राजेन सह क्रीड यथासुखम्

Analysis

Word Lemma Parse
भज भज् pos=v,p=2,n=s,l=lot
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
pos=i
त्यज त्यज् pos=v,p=2,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
नित्य नित्य pos=a,comp=y
दैन्यताम् दैन्यता pos=n,g=f,c=2,n=s
सीते सीता pos=n,g=f,c=8,n=s
राक्षस राक्षस pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
सह सह pos=i
क्रीड क्रीड् pos=v,p=2,n=s,l=lot
यथासुखम् यथासुखम् pos=i